Original

तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ ।उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥ २३ ॥

Segmented

तौ उभौ अभिसंक्रुद्धौ उभौ भीम-पराक्रमौ उभौ शिष्यौ गदा-युद्धे रौहिणेयस्य धीमतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अभिसंक्रुद्धौ अभिसंक्रुध् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
भीम भीम pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शिष्यौ शिष्य pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
रौहिणेयस्य रौहिणेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s