Original

अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥ २१ ॥

Segmented

अद्रिसार-मयीम् भीमः तथा एव आदाय वीर्यवान् आह्वयामास नृपतिम् सिंहः सिंहम् यथा वने

Analysis

Word Lemma Parse
अद्रिसार अद्रिसार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
यथा यथा pos=i
वने वन pos=n,g=n,c=7,n=s