Original

रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते ।मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय ॥ २ ॥

Segmented

रामम् संनिहितम् दृष्ट्वा गदा-युद्धे उपस्थिते मम पुत्रः कथम् भीमम् प्रत्ययुध्यत संजय

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
संनिहितम् संनिधा pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
उपस्थिते उपस्था pos=va,g=n,c=7,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s