Original

संप्रहृष्टमना राजन्गदामादाय कौरवः ।सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥ १९ ॥

Segmented

सम्प्रहृः-मनाः राजन् गदाम् आदाय कौरवः संलिहन् राजन् क्रोध-रक्त-ईक्षणः श्वसन्

Analysis

Word Lemma Parse
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
कौरवः कौरव pos=n,g=m,c=1,n=s
संलिहन् संलिह् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part