Original

तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ ।दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥ १८ ॥

Segmented

तौ अन्योन्यम् निरीक्षेताम् क्रुद्धौ इव महा-द्विपौ दहन्तौ लोचनै राजन् परस्पर-वध-एषिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निरीक्षेताम् निरीक्ष् pos=v,p=3,n=d,l=vidhilin
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
महा महत् pos=a,comp=y
द्विपौ द्विप pos=n,g=m,c=1,n=d
दहन्तौ दह् pos=va,g=m,c=1,n=d,f=part
लोचनै लोचन pos=n,g=n,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d