Original

रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥ १७ ॥

Segmented

रण-मण्डली-मध्य-स्थौ भ्रातरौ तौ नर-ऋषभौ अशोभेताम् महा-राज चन्द्र-सूर्यौ इव उदितौ

Analysis

Word Lemma Parse
रण रण pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
अशोभेताम् शुभ् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
उदितौ उदि pos=va,g=m,c=1,n=d,f=part