Original

अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् ।रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ १५ ॥

Segmented

अवबन्ध्-शिरस्त्राणः संख्ये काञ्चन-वर्म-भृत् रराज राजन् पुत्रः ते काञ्चनः शैलराड् इव

Analysis

Word Lemma Parse
अवबन्ध् अवबन्ध् pos=va,comp=y,f=part
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
शैलराड् शैलराज् pos=n,g=m,c=1,n=s
इव इव pos=i