Original

ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥ १४ ॥

Segmented

ततो भीमो महा-कोटिम् गदाम् गृहीत्वा अथ वर्म-भृत् बिभ्रद् रूपम् महा-राज सदृशम् हि गरुत्मतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कोटिम् कोटि pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
अथ अथ pos=i
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
हि हि pos=i
गरुत्मतः गरुत्मन्त् pos=n,g=m,c=6,n=s