Original

प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥ १२ ॥

Segmented

प्रतीची-अभिमुखम् देशम् यथोद्दिष्टम् सुतेन ते गत्वा च तैः परिक्षिप्तम् समन्तात् सर्वतोदिशम्

Analysis

Word Lemma Parse
प्रतीची प्रतीची pos=n,comp=y
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=n,c=2,n=s
सुतेन सुत pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
गत्वा गम् pos=vi
pos=i
तैः तद् pos=n,g=m,c=3,n=p
परिक्षिप्तम् परिक्षिप् pos=va,g=n,c=1,n=s,f=part
समन्तात् समन्तात् pos=i
सर्वतोदिशम् सर्वतोदिशम् pos=i