Original

ततः शङ्खनिनादेन भेरीणां च महास्वनैः ।सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥ ११ ॥

Segmented

ततः शङ्ख-निनादेन भेरीणाम् च महा-स्वनैः सिंहनादैः च शूराणाम् दिशः सर्वाः प्रपूरिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्ख शङ्ख pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रपूरिताः प्रप्￞ pos=va,g=f,c=1,n=p,f=part