Original

पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा ।प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे ॥ २ ॥

Segmented

पुरा च राजर्षि-वरेण धीमता बहूनि वर्षाणि अमितेन तेजसा प्रकृष्टम् एतत् कुरुणा महात्मना ततः कुरुक्षेत्रम् इति इह पप्रथे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
pos=i
राजर्षि राजर्षि pos=n,comp=y
वरेण वर pos=a,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अमितेन अमित pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रकृष्टम् प्रकृष् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
कुरुणा कुरु pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=1,n=s
इति इति pos=i
इह इह pos=i
पप्रथे प्रथ् pos=v,p=3,n=s,l=lit