Original

सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः ।इष्ट्वा महार्हैः क्रतुभिर्नृसिंह संन्यस्य देहान्सुगतिं प्रपन्नाः ॥ १९ ॥

Segmented

सुर-ऋषभाः ब्राह्मण-सत्तमाः च तथा नृग-आद्याः नर-देव-मुख्याः इष्ट्वा महार्हैः क्रतुभिः नृसिंह संन्यस्य देहान् सु गतिम् प्रपन्नाः

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
नृग नृग pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
देव देव pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
इष्ट्वा यज् pos=vi
महार्हैः महार्ह pos=a,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
नृसिंह नृसिंह pos=n,g=m,c=8,n=s
संन्यस्य संन्यस् pos=vi
देहान् देह pos=n,g=m,c=2,n=p
सु सु pos=i
गतिम् गति pos=n,g=f,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part