Original

ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना ।जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥ १५ ॥

Segmented

ततस् तम् अभ्यनुज्ञाप्य प्रहृष्टेन अन्तरात्मना जगाम त्रिदिवम् भूयः क्षिप्रम् बल-निषूदनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
बल बल pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s