Original

तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः ।रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥ ९ ॥

Segmented

ताम् दिव्य-वपुस् दृष्ट्वा तस्य ऋषेः भावितात्मनः रेतः स्कन्नम् सरस्वत्याम् तत् सा जग्राह निम्नगा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दिव्य दिव्य pos=a,comp=y
वपुस् वपुस् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
निम्नगा निम्नगा pos=n,g=f,c=1,n=s