Original

तस्यातितपसः शक्रो बिभेति सततं विभो ।न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥ ६ ॥

Segmented

तस्य अति तपसः शक्रो बिभेति सततम् विभो न स लोभयितुम् शक्यः फलैः बहुविधैः अपि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अति अति pos=i
तपसः तपस् pos=n,g=m,c=6,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
विभो विभु pos=a,g=m,c=8,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
लोभयितुम् लोभय् pos=vi
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
फलैः फल pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
अपि अपि pos=i