Original

तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ ।जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र ॥ ५१ ॥

Segmented

तत्र अपि दत्त्वा वसु रौहिणेयो महा-बलः केशव-पूर्वजः ऽथ जगाम तीर्थम् मुदितः क्रमेण ख्यातम् महद् वृद्ध-कन्या स्म यत्र

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
दत्त्वा दा pos=vi
वसु वसु pos=n,g=n,c=2,n=s
रौहिणेयो रौहिणेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
केशव केशव pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
क्रमेण क्रमेण pos=i
ख्यातम् ख्या pos=va,g=n,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
स्म स्म pos=i
यत्र यत्र pos=i