Original

मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् ।तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥ ५० ॥

Segmented

मुष्टिम् मुष्टिम् ततः सर्वे दर्भाणाम् ते ऽभ्युपाहरन् तस्य आसन-अर्थम् विप्रर्षेः बालस्य अपि वशे स्थिताः

Analysis

Word Lemma Parse
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दर्भाणाम् दर्भ pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्युपाहरन् अभ्युपाहृ pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
आसन आसन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
अपि अपि pos=i
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part