Original

षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे ।सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥ ४९ ॥

Segmented

षष्टिः मुनि-सहस्राणि शिष्य-त्वम् प्रतिपेदिरे सारस्वतस्य विप्रर्षेः वेद-स्वाध्याय-कारणात्

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
मुनि मुनि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शिष्य शिष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
सारस्वतस्य सारस्वत pos=n,g=m,c=6,n=s
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
वेद वेद pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s