Original

एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः ।तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥ ४८ ॥

Segmented

एतत् श्रुत्वा वचः तस्य मुनयः ते विधानतः तस्माद् वेदान् अनुप्राप्य पुनः धर्मम् प्रचक्रिरे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विधानतः विधान pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अनुप्राप्य अनुप्राप् pos=vi
पुनः पुनर् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit