Original

यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः ।म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥ ४६ ॥

Segmented

यो हि अधर्मेण विब्रूयाद् गृह्णीयाद् वा अपि अधर्मात् म्रियताम् तौ उभौ क्षिप्रम् स्याताम् वा वैरिनः उभौ

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
विब्रूयाद् विब्रू pos=v,p=3,n=s,l=vidhilin
गृह्णीयाद् ग्रह् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
म्रियताम् मृ pos=v,p=3,n=s,l=lot
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
क्षिप्रम् क्षिप्रम् pos=i
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
वा वा pos=i
वैरिनः वैरिन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d