Original

अस्मानध्यापयस्वेति तानुवाच ततो मुनिः ।शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥ ४४ ॥

Segmented

अस्मान् अध्यापयस्व इति तान् उवाच ततो मुनिः शिष्य-त्वम् उपगच्छध्वम् विधिवद् भो मे इति उत

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अध्यापयस्व अध्यापय् pos=v,p=2,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
शिष्य शिष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपगच्छध्वम् उपगम् pos=v,p=2,n=p,l=lot
विधिवद् विधिवत् pos=i
भो भो pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
उत उत pos=i