Original

स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् ।स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥ ४२ ॥

Segmented

स गत्वा आचष्ट तेभ्यः च सारस्वतम् अति प्रभम् स्वाध्यायम् अमर-प्रख्यम् कुर्वाणम् विजने जने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
तेभ्यः तद् pos=n,g=m,c=4,n=p
pos=i
सारस्वतम् सारस्वत pos=n,g=m,c=2,n=s
अति अति pos=i
प्रभम् प्रभा pos=n,g=m,c=2,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
अमर अमर pos=n,comp=y
प्रख्यम् प्रख्य pos=a,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
विजने विजन pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s