Original

अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् ।कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥ ४१ ॥

Segmented

अथ कश्चिद् ऋषिः तेषाम् सारस्वतम् उपेयिवान् कुर्वाणम् संशित-आत्मानम् स्वाध्यायम् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सारस्वतम् सारस्वत pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
संशित संशित pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s