Original

तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् ।सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥ ४० ॥

Segmented

तेषाम् क्षुधा-परीतानाम् नष्टा वेदा विधावताम् सर्वेषाम् एव राज-इन्द्र न कश्चित् प्रतिभानवान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
क्षुधा क्षुधा pos=n,comp=y
परीतानाम् परी pos=va,g=m,c=6,n=p,f=part
नष्टा नश् pos=va,g=m,c=1,n=p,f=part
वेदा वेद pos=n,g=m,c=1,n=p
विधावताम् विधाव् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s