Original

इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा ।आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥ ३८ ॥

Segmented

इति उक्तवान् तर्पयामास स पितॄन् देवताः तथा आहारम् अकरोत् नित्यम् प्राणान् वेदान् च धारयन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवताः देवता pos=n,g=f,c=2,n=p
तथा तथा pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part