Original

न गन्तव्यमितः पुत्र तवाहारमहं सदा ।दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥ ३७ ॥

Segmented

न गन्तव्यम् इतः पुत्र ते आहारम् अहम् सदा दास्यामि मत्स्य-प्रवरान् उष्यताम् इह भारत

Analysis

Word Lemma Parse
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
इतः इतस् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
मत्स्य मत्स्य pos=n,comp=y
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
उष्यताम् वस् pos=v,p=3,n=s,l=lot
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s