Original

दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा ।गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥ ३६ ॥

Segmented

दिग्भ्यः तान् प्रद्रुतान् दृष्ट्वा मुनिः सारस्वतः तदा गमनाय मतिम् चक्रे तम् प्रोवाच सरस्वती

Analysis

Word Lemma Parse
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रद्रुतान् प्रद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
सारस्वतः सारस्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i
गमनाय गमन pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
सरस्वती सरस्वती pos=n,g=f,c=1,n=s