Original

तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत ।भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ।दैत्यदानववीराणां जघान नवतीर्नव ॥ ३३ ॥

Segmented

तेन वज्रेण भगवान् मन्त्र-युक्तेन भारत भृशम् क्रोध-विसृष्टेन ब्रह्म-तेजः-भवेन च दैत्य-दानव-वीराणाम् जघान नवतीः नव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
वज्रेण वज्र pos=n,g=n,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
भृशम् भृशम् pos=i
क्रोध क्रोध pos=n,comp=y
विसृष्टेन विसृज् pos=va,g=n,c=3,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
भवेन भव pos=n,g=n,c=3,n=s
pos=i
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
नवतीः नवति pos=n,g=f,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s