Original

अतिकायः स तेजस्वी लोकसारविनिर्मितः ।जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ।नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥ ३२ ॥

Segmented

अति कायः स तेजस्वी लोक-सार-विनिर्मितः जज्ञे शैल-गुरुः प्रांशुः महिम्ना प्रथितः प्रभुः नित्यम् उद्विजते च अस्य तेजसा पाकशासनः

Analysis

Word Lemma Parse
अति अति pos=i
कायः काय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
सार सार pos=n,comp=y
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part
जज्ञे जन् pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
गुरुः गुरु pos=a,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
महिम्ना महिमन् pos=n,g=m,c=3,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s