Original

स हि तीव्रेण तपसा संभृतः परमर्षिणा ।प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥ ३१ ॥

Segmented

स हि तीव्रेण तपसा संभृतः परम-ऋषिणा प्रजापति-सुतेन अथ भृगुणा लोक-भावनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
प्रजापति प्रजापति pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
अथ अथ pos=i
भृगुणा भृगु pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s