Original

तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा ।कारयामास दिव्यानि नानाप्रहरणान्युत ।वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥ ३० ॥

Segmented

तस्य अस्थिभिः अथो शक्रः सम्प्रहृः-मनाः तदा कारयामास दिव्यानि नाना प्रहरणानि उत वज्राणि चक्राणि गदा गुरु-दण्डान् च पुष्कलान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्थिभिः अस्थि pos=n,g=n,c=3,n=p
अथो अथो pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
उत उत pos=i
वज्राणि वज्र pos=n,g=n,c=2,n=p
चक्राणि चक्र pos=n,g=n,c=2,n=p
गदा गदा pos=n,g=f,c=2,n=p
गुरु गुरु pos=a,comp=y
दण्डान् दण्ड pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p