Original

यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ ३ ॥

Segmented

यत्र द्वादश-वार्षिकायाम् अनावृष्ट्याम् द्विजोत्तमान् वेदान् अध्यापयामास पुरा सारस्वतो मुनिः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
द्वादश द्वादशन् pos=n,comp=y
वार्षिकायाम् वार्षिक pos=a,g=f,c=7,n=s
अनावृष्ट्याम् अनावृष्टि pos=n,g=f,c=7,n=s
द्विजोत्तमान् द्विजोत्तम pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
सारस्वतो सारस्वत pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s