Original

स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा ।प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ।स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥ २९ ॥

Segmented

स देवैः याचितो ऽस्थीनि यत्नाद् ऋषि-वरः तदा प्राणत्यागम् कुरुष्व इति चकार एव अ विचारयन् स लोकान् अक्षयान् प्राप्तो देव-प्रिय-करः तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
याचितो याच् pos=va,g=m,c=1,n=s,f=part
ऽस्थीनि अस्थि pos=n,g=n,c=2,n=p
यत्नाद् यत्न pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
प्राणत्यागम् प्राणत्याग pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
चकार कृ pos=v,p=3,n=s,l=lit
एव एव pos=i
pos=i
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
करः कर pos=a,g=m,c=1,n=s
तदा तदा pos=i