Original

तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः ।दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥ २८ ॥

Segmented

तस्माद् गत्वा ऋषि-श्रेष्ठः याच्-ताम् सुर-सत्तमाः दधीच-अस्थीनि देहि इति तैः वधिष्यामहे रिपून्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गत्वा गम् pos=vi
ऋषि ऋषि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
याच् याच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
दधीच दधीच pos=n,comp=y
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
तैः तद् pos=n,g=n,c=3,n=p
वधिष्यामहे वध् pos=v,p=1,n=p,l=lrt
रिपून् रिपु pos=n,g=m,c=2,n=p