Original

ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः ।ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥ २७ ॥

Segmented

ततो ऽब्रवीत् सुराञ् शक्रो न मे शक्या महा-असुराः ऋते ऽस्थिभिः दधीचस्य निहन्तुम् त्रिदश-द्विषः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुराञ् सुर pos=n,g=m,c=2,n=p
शक्रो शक्र pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शक्या शक्य pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
ऋते ऋते pos=i
ऽस्थिभिः अस्थि pos=n,g=n,c=3,n=p
दधीचस्य दधीच pos=n,g=m,c=6,n=s
निहन्तुम् निहन् pos=vi
त्रिदश त्रिदश pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=1,n=p