Original

न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा ।यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥ २६ ॥

Segmented

न च उपलेभे भगवाञ् शक्रः प्रहरणम् तदा यद् वै तेषाम् भवेद् योग्यम् वधाय विबुध-द्विषाम्

Analysis

Word Lemma Parse
pos=i
pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रहरणम् प्रहरण pos=n,g=n,c=2,n=s
तदा तदा pos=i
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
योग्यम् योग्य pos=a,g=n,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
विबुध विबुध pos=n,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p