Original

एतस्मिन्नेव काले तु विरोधे देवदानवैः ।शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥ २५ ॥

Segmented

एतस्मिन्न् एव काले तु विरोधे देव-दानवैः शक्रः प्रहरण-अन्वेषी लोकान् त्रीन् विचचार ह

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
विरोधे विरोध pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रहरण प्रहरण pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
विचचार विचर् pos=v,p=3,n=s,l=lit
pos=i