Original

एवं सा संस्तुता तेन वरं लब्ध्वा महानदी ।पुत्रमादाय मुदिता जगाम भरतर्षभ ॥ २४ ॥

Segmented

एवम् सा संस्तुता तेन वरम् लब्ध्वा महा-नदी पुत्रम् आदाय मुदिता जगाम भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
संस्तुता संस्तु pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s