Original

पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे ।भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥ २३ ॥

Segmented

पुण्य च सरित् त्वम् सदा पुण्यतमा शुभे भविष्यसि महाभागे मद्-प्रसादात् सरस्वति

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,g=f,c=5,n=p
pos=i
सरित् सरित् pos=n,g=,c=5,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
पुण्यतमा पुण्यतम pos=a,g=f,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
महाभागे महाभाग pos=a,g=f,c=8,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सरस्वति सरस्वती pos=n,g=f,c=8,n=s