Original

तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः ।सारस्वत इति ख्यातो भविष्यति महातपाः ॥ २१ ॥

Segmented

ते एव नाम्ना प्रथितः पुत्रः ते लोक-भावनः सारस्वत इति ख्यातो भविष्यति महा-तपाः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
सारस्वत सारस्वत pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s