Original

तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् ।सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥ २ ॥

Segmented

तत्र अपि उपस्पृश्य बलो दत्त्वा दानानि च आत्मवान् सारस्वतस्य धर्म-आत्मा मुनेः तीर्थम् जगाम ह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
बलो बल pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
दानानि दान pos=n,g=n,c=2,n=p
pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
सारस्वतस्य सारस्वत pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i