Original

प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा ।जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥ १९ ॥

Segmented

प्रसृता असि महाभागे सरसो ब्रह्मणः पुरा जानन्ति त्वाम् सरित्-श्रेष्ठे मुनयः संशित-व्रताः

Analysis

Word Lemma Parse
प्रसृता प्रसृ pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
महाभागे महाभाग pos=a,g=f,c=8,n=s
सरसो सरस् pos=n,g=n,c=5,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=8,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p