Original

इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् ।प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥ १८ ॥

Segmented

इति उक्त्वा स तु तुष्टाव वचोभिः वै महा-नदीम् प्रीतः परम-हृष्ट-आत्मा यथावत् शृणु पार्थिव

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
वचोभिः वचस् pos=n,g=n,c=3,n=p
वै वै pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s