Original

विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः ।तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥ १७ ॥

Segmented

विश्वे देवाः स पितरः गन्धर्व-अप्सरसाम् गणाः तृप्तिम् यास्यन्ति सुभगे तर्पय् ते अम्भसा

Analysis

Word Lemma Parse
विश्वे विश्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
पितरः पितृ pos=n,g=,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
सुभगे सुभग pos=a,g=f,c=8,n=s
तर्पय् तर्पय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अम्भसा अम्भस् pos=n,g=n,c=3,n=s