Original

परिष्वज्य चिरं कालं तदा भरतसत्तम ।सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥ १६ ॥

Segmented

परिष्वज्य चिरम् कालम् तदा भरत-सत्तम सरस्वत्यै वरम् प्रादात् प्रीयमाणो महा-मुनिः

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सरस्वत्यै सरस्वती pos=n,g=f,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s