Original

इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् ।मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥ १५ ॥

Segmented

इति उक्तवान् प्रतिजग्राह प्रीतिम् च अवाप उत्तमाम् मन्त्रवत् च उपघ्रा तम् मूर्ध्नि प्रेम्णा द्विजोत्तमः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
अवाप अवाप् pos=v,p=3,n=s,l=lit
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
मन्त्रवत् मन्त्रवत् pos=i
pos=i
उपघ्रा उपघ्रा pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s