Original

न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् ।प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥ १४ ॥

Segmented

न विनाशम् इदम् गच्छेत् त्वद्-तेजः इति निश्चयात् प्रतिगृह्णीष्व पुत्रम् स्वम् मया दत्तम् अनिन्दितम्

Analysis

Word Lemma Parse
pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
अनिन्दितम् अनिन्दित pos=a,g=m,c=2,n=s