Original

दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् ।तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥ १३ ॥

Segmented

दृष्ट्वा ते ऽप्सरसम् रेतो यत् स्कन्नम् प्राग् अलम्बुसाम् तत् कुक्षिणा वै ब्रह्मर्षे त्वद्-भक्त्या धृता अहम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
ऽप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
रेतो रेतस् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
प्राग् प्राक् pos=i
अलम्बुसाम् अलम्बुसा pos=n,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुक्षिणा कुक्षि pos=n,g=m,c=3,n=s
वै वै pos=i
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s