Original

ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् ।ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ।ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥ १२ ॥

Segmented

ऋषि-संसदि तम् दृष्ट्वा सा नदी मुनि-सत्तमम् ततः प्रोवाच राज-इन्द्र ददती पुत्रम् अस्य तम् ब्रह्मर्षे तव पुत्रो ऽयम् त्वद्-भक्त्या धारितो मया

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सा तद् pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ददती दा pos=va,g=f,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
धारितो धारय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s