Original

सुषुवे चापि समये पुत्रं सा सरितां वरा ।जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥ ११ ॥

Segmented

सुषुवे च अपि समये पुत्रम् सा सरिताम् वरा जगाम पुत्रम् आदाय तम् ऋषिम् प्रति च प्रभो

Analysis

Word Lemma Parse
सुषुवे सू pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
समये समय pos=n,g=m,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s